Declension table of ?mleṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemleṭiṣyamāṇā mleṭiṣyamāṇe mleṭiṣyamāṇāḥ
Vocativemleṭiṣyamāṇe mleṭiṣyamāṇe mleṭiṣyamāṇāḥ
Accusativemleṭiṣyamāṇām mleṭiṣyamāṇe mleṭiṣyamāṇāḥ
Instrumentalmleṭiṣyamāṇayā mleṭiṣyamāṇābhyām mleṭiṣyamāṇābhiḥ
Dativemleṭiṣyamāṇāyai mleṭiṣyamāṇābhyām mleṭiṣyamāṇābhyaḥ
Ablativemleṭiṣyamāṇāyāḥ mleṭiṣyamāṇābhyām mleṭiṣyamāṇābhyaḥ
Genitivemleṭiṣyamāṇāyāḥ mleṭiṣyamāṇayoḥ mleṭiṣyamāṇānām
Locativemleṭiṣyamāṇāyām mleṭiṣyamāṇayoḥ mleṭiṣyamāṇāsu

Adverb -mleṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria