Declension table of ?mleṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemleṭiṣyamāṇam mleṭiṣyamāṇe mleṭiṣyamāṇāni
Vocativemleṭiṣyamāṇa mleṭiṣyamāṇe mleṭiṣyamāṇāni
Accusativemleṭiṣyamāṇam mleṭiṣyamāṇe mleṭiṣyamāṇāni
Instrumentalmleṭiṣyamāṇena mleṭiṣyamāṇābhyām mleṭiṣyamāṇaiḥ
Dativemleṭiṣyamāṇāya mleṭiṣyamāṇābhyām mleṭiṣyamāṇebhyaḥ
Ablativemleṭiṣyamāṇāt mleṭiṣyamāṇābhyām mleṭiṣyamāṇebhyaḥ
Genitivemleṭiṣyamāṇasya mleṭiṣyamāṇayoḥ mleṭiṣyamāṇānām
Locativemleṭiṣyamāṇe mleṭiṣyamāṇayoḥ mleṭiṣyamāṇeṣu

Compound mleṭiṣyamāṇa -

Adverb -mleṭiṣyamāṇam -mleṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria