Declension table of ?mleṭamānā

Deva

FeminineSingularDualPlural
Nominativemleṭamānā mleṭamāne mleṭamānāḥ
Vocativemleṭamāne mleṭamāne mleṭamānāḥ
Accusativemleṭamānām mleṭamāne mleṭamānāḥ
Instrumentalmleṭamānayā mleṭamānābhyām mleṭamānābhiḥ
Dativemleṭamānāyai mleṭamānābhyām mleṭamānābhyaḥ
Ablativemleṭamānāyāḥ mleṭamānābhyām mleṭamānābhyaḥ
Genitivemleṭamānāyāḥ mleṭamānayoḥ mleṭamānānām
Locativemleṭamānāyām mleṭamānayoḥ mleṭamānāsu

Adverb -mleṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria