Declension table of ?mleṭamāna

Deva

NeuterSingularDualPlural
Nominativemleṭamānam mleṭamāne mleṭamānāni
Vocativemleṭamāna mleṭamāne mleṭamānāni
Accusativemleṭamānam mleṭamāne mleṭamānāni
Instrumentalmleṭamānena mleṭamānābhyām mleṭamānaiḥ
Dativemleṭamānāya mleṭamānābhyām mleṭamānebhyaḥ
Ablativemleṭamānāt mleṭamānābhyām mleṭamānebhyaḥ
Genitivemleṭamānasya mleṭamānayoḥ mleṭamānānām
Locativemleṭamāne mleṭamānayoḥ mleṭamāneṣu

Compound mleṭamāna -

Adverb -mleṭamānam -mleṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria