Declension table of ?mleṭṭavatī

Deva

FeminineSingularDualPlural
Nominativemleṭṭavatī mleṭṭavatyau mleṭṭavatyaḥ
Vocativemleṭṭavati mleṭṭavatyau mleṭṭavatyaḥ
Accusativemleṭṭavatīm mleṭṭavatyau mleṭṭavatīḥ
Instrumentalmleṭṭavatyā mleṭṭavatībhyām mleṭṭavatībhiḥ
Dativemleṭṭavatyai mleṭṭavatībhyām mleṭṭavatībhyaḥ
Ablativemleṭṭavatyāḥ mleṭṭavatībhyām mleṭṭavatībhyaḥ
Genitivemleṭṭavatyāḥ mleṭṭavatyoḥ mleṭṭavatīnām
Locativemleṭṭavatyām mleṭṭavatyoḥ mleṭṭavatīṣu

Compound mleṭṭavati - mleṭṭavatī -

Adverb -mleṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria