Declension table of ?mlakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemlakṣyamāṇā mlakṣyamāṇe mlakṣyamāṇāḥ
Vocativemlakṣyamāṇe mlakṣyamāṇe mlakṣyamāṇāḥ
Accusativemlakṣyamāṇām mlakṣyamāṇe mlakṣyamāṇāḥ
Instrumentalmlakṣyamāṇayā mlakṣyamāṇābhyām mlakṣyamāṇābhiḥ
Dativemlakṣyamāṇāyai mlakṣyamāṇābhyām mlakṣyamāṇābhyaḥ
Ablativemlakṣyamāṇāyāḥ mlakṣyamāṇābhyām mlakṣyamāṇābhyaḥ
Genitivemlakṣyamāṇāyāḥ mlakṣyamāṇayoḥ mlakṣyamāṇānām
Locativemlakṣyamāṇāyām mlakṣyamāṇayoḥ mlakṣyamāṇāsu

Adverb -mlakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria