Declension table of ?mlakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemlakṣyamāṇaḥ mlakṣyamāṇau mlakṣyamāṇāḥ
Vocativemlakṣyamāṇa mlakṣyamāṇau mlakṣyamāṇāḥ
Accusativemlakṣyamāṇam mlakṣyamāṇau mlakṣyamāṇān
Instrumentalmlakṣyamāṇena mlakṣyamāṇābhyām mlakṣyamāṇaiḥ mlakṣyamāṇebhiḥ
Dativemlakṣyamāṇāya mlakṣyamāṇābhyām mlakṣyamāṇebhyaḥ
Ablativemlakṣyamāṇāt mlakṣyamāṇābhyām mlakṣyamāṇebhyaḥ
Genitivemlakṣyamāṇasya mlakṣyamāṇayoḥ mlakṣyamāṇānām
Locativemlakṣyamāṇe mlakṣyamāṇayoḥ mlakṣyamāṇeṣu

Compound mlakṣyamāṇa -

Adverb -mlakṣyamāṇam -mlakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria