Declension table of ?mlakṣitavat

Deva

NeuterSingularDualPlural
Nominativemlakṣitavat mlakṣitavantī mlakṣitavatī mlakṣitavanti
Vocativemlakṣitavat mlakṣitavantī mlakṣitavatī mlakṣitavanti
Accusativemlakṣitavat mlakṣitavantī mlakṣitavatī mlakṣitavanti
Instrumentalmlakṣitavatā mlakṣitavadbhyām mlakṣitavadbhiḥ
Dativemlakṣitavate mlakṣitavadbhyām mlakṣitavadbhyaḥ
Ablativemlakṣitavataḥ mlakṣitavadbhyām mlakṣitavadbhyaḥ
Genitivemlakṣitavataḥ mlakṣitavatoḥ mlakṣitavatām
Locativemlakṣitavati mlakṣitavatoḥ mlakṣitavatsu

Adverb -mlakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria