Declension table of ?mlakṣitavat

Deva

MasculineSingularDualPlural
Nominativemlakṣitavān mlakṣitavantau mlakṣitavantaḥ
Vocativemlakṣitavan mlakṣitavantau mlakṣitavantaḥ
Accusativemlakṣitavantam mlakṣitavantau mlakṣitavataḥ
Instrumentalmlakṣitavatā mlakṣitavadbhyām mlakṣitavadbhiḥ
Dativemlakṣitavate mlakṣitavadbhyām mlakṣitavadbhyaḥ
Ablativemlakṣitavataḥ mlakṣitavadbhyām mlakṣitavadbhyaḥ
Genitivemlakṣitavataḥ mlakṣitavatoḥ mlakṣitavatām
Locativemlakṣitavati mlakṣitavatoḥ mlakṣitavatsu

Compound mlakṣitavat -

Adverb -mlakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria