Declension table of ?mlakṣita

Deva

NeuterSingularDualPlural
Nominativemlakṣitam mlakṣite mlakṣitāni
Vocativemlakṣita mlakṣite mlakṣitāni
Accusativemlakṣitam mlakṣite mlakṣitāni
Instrumentalmlakṣitena mlakṣitābhyām mlakṣitaiḥ
Dativemlakṣitāya mlakṣitābhyām mlakṣitebhyaḥ
Ablativemlakṣitāt mlakṣitābhyām mlakṣitebhyaḥ
Genitivemlakṣitasya mlakṣitayoḥ mlakṣitānām
Locativemlakṣite mlakṣitayoḥ mlakṣiteṣu

Compound mlakṣita -

Adverb -mlakṣitam -mlakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria