Declension table of ?mlakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativemlakṣayiṣyat mlakṣayiṣyantī mlakṣayiṣyatī mlakṣayiṣyanti
Vocativemlakṣayiṣyat mlakṣayiṣyantī mlakṣayiṣyatī mlakṣayiṣyanti
Accusativemlakṣayiṣyat mlakṣayiṣyantī mlakṣayiṣyatī mlakṣayiṣyanti
Instrumentalmlakṣayiṣyatā mlakṣayiṣyadbhyām mlakṣayiṣyadbhiḥ
Dativemlakṣayiṣyate mlakṣayiṣyadbhyām mlakṣayiṣyadbhyaḥ
Ablativemlakṣayiṣyataḥ mlakṣayiṣyadbhyām mlakṣayiṣyadbhyaḥ
Genitivemlakṣayiṣyataḥ mlakṣayiṣyatoḥ mlakṣayiṣyatām
Locativemlakṣayiṣyati mlakṣayiṣyatoḥ mlakṣayiṣyatsu

Adverb -mlakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria