Declension table of ?mlakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemlakṣayiṣyantī mlakṣayiṣyantyau mlakṣayiṣyantyaḥ
Vocativemlakṣayiṣyanti mlakṣayiṣyantyau mlakṣayiṣyantyaḥ
Accusativemlakṣayiṣyantīm mlakṣayiṣyantyau mlakṣayiṣyantīḥ
Instrumentalmlakṣayiṣyantyā mlakṣayiṣyantībhyām mlakṣayiṣyantībhiḥ
Dativemlakṣayiṣyantyai mlakṣayiṣyantībhyām mlakṣayiṣyantībhyaḥ
Ablativemlakṣayiṣyantyāḥ mlakṣayiṣyantībhyām mlakṣayiṣyantībhyaḥ
Genitivemlakṣayiṣyantyāḥ mlakṣayiṣyantyoḥ mlakṣayiṣyantīnām
Locativemlakṣayiṣyantyām mlakṣayiṣyantyoḥ mlakṣayiṣyantīṣu

Compound mlakṣayiṣyanti - mlakṣayiṣyantī -

Adverb -mlakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria