Declension table of ?mlakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemlakṣayiṣyamāṇā mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāḥ
Vocativemlakṣayiṣyamāṇe mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāḥ
Accusativemlakṣayiṣyamāṇām mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāḥ
Instrumentalmlakṣayiṣyamāṇayā mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇābhiḥ
Dativemlakṣayiṣyamāṇāyai mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇābhyaḥ
Ablativemlakṣayiṣyamāṇāyāḥ mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇābhyaḥ
Genitivemlakṣayiṣyamāṇāyāḥ mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇānām
Locativemlakṣayiṣyamāṇāyām mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇāsu

Adverb -mlakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria