Declension table of ?mlakṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemlakṣayiṣyamāṇam mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāni
Vocativemlakṣayiṣyamāṇa mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāni
Accusativemlakṣayiṣyamāṇam mlakṣayiṣyamāṇe mlakṣayiṣyamāṇāni
Instrumentalmlakṣayiṣyamāṇena mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇaiḥ
Dativemlakṣayiṣyamāṇāya mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇebhyaḥ
Ablativemlakṣayiṣyamāṇāt mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇebhyaḥ
Genitivemlakṣayiṣyamāṇasya mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇānām
Locativemlakṣayiṣyamāṇe mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇeṣu

Compound mlakṣayiṣyamāṇa -

Adverb -mlakṣayiṣyamāṇam -mlakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria