Declension table of ?mlakṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemlakṣayiṣyamāṇaḥ mlakṣayiṣyamāṇau mlakṣayiṣyamāṇāḥ
Vocativemlakṣayiṣyamāṇa mlakṣayiṣyamāṇau mlakṣayiṣyamāṇāḥ
Accusativemlakṣayiṣyamāṇam mlakṣayiṣyamāṇau mlakṣayiṣyamāṇān
Instrumentalmlakṣayiṣyamāṇena mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇaiḥ mlakṣayiṣyamāṇebhiḥ
Dativemlakṣayiṣyamāṇāya mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇebhyaḥ
Ablativemlakṣayiṣyamāṇāt mlakṣayiṣyamāṇābhyām mlakṣayiṣyamāṇebhyaḥ
Genitivemlakṣayiṣyamāṇasya mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇānām
Locativemlakṣayiṣyamāṇe mlakṣayiṣyamāṇayoḥ mlakṣayiṣyamāṇeṣu

Compound mlakṣayiṣyamāṇa -

Adverb -mlakṣayiṣyamāṇam -mlakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria