Declension table of ?mlakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativemlakṣayamāṇam mlakṣayamāṇe mlakṣayamāṇāni
Vocativemlakṣayamāṇa mlakṣayamāṇe mlakṣayamāṇāni
Accusativemlakṣayamāṇam mlakṣayamāṇe mlakṣayamāṇāni
Instrumentalmlakṣayamāṇena mlakṣayamāṇābhyām mlakṣayamāṇaiḥ
Dativemlakṣayamāṇāya mlakṣayamāṇābhyām mlakṣayamāṇebhyaḥ
Ablativemlakṣayamāṇāt mlakṣayamāṇābhyām mlakṣayamāṇebhyaḥ
Genitivemlakṣayamāṇasya mlakṣayamāṇayoḥ mlakṣayamāṇānām
Locativemlakṣayamāṇe mlakṣayamāṇayoḥ mlakṣayamāṇeṣu

Compound mlakṣayamāṇa -

Adverb -mlakṣayamāṇam -mlakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria