Declension table of ?mlakṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativemlakṣayamāṇaḥ mlakṣayamāṇau mlakṣayamāṇāḥ
Vocativemlakṣayamāṇa mlakṣayamāṇau mlakṣayamāṇāḥ
Accusativemlakṣayamāṇam mlakṣayamāṇau mlakṣayamāṇān
Instrumentalmlakṣayamāṇena mlakṣayamāṇābhyām mlakṣayamāṇaiḥ mlakṣayamāṇebhiḥ
Dativemlakṣayamāṇāya mlakṣayamāṇābhyām mlakṣayamāṇebhyaḥ
Ablativemlakṣayamāṇāt mlakṣayamāṇābhyām mlakṣayamāṇebhyaḥ
Genitivemlakṣayamāṇasya mlakṣayamāṇayoḥ mlakṣayamāṇānām
Locativemlakṣayamāṇe mlakṣayamāṇayoḥ mlakṣayamāṇeṣu

Compound mlakṣayamāṇa -

Adverb -mlakṣayamāṇam -mlakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria