Declension table of ?mlakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemlakṣaṇīyaḥ mlakṣaṇīyau mlakṣaṇīyāḥ
Vocativemlakṣaṇīya mlakṣaṇīyau mlakṣaṇīyāḥ
Accusativemlakṣaṇīyam mlakṣaṇīyau mlakṣaṇīyān
Instrumentalmlakṣaṇīyena mlakṣaṇīyābhyām mlakṣaṇīyaiḥ mlakṣaṇīyebhiḥ
Dativemlakṣaṇīyāya mlakṣaṇīyābhyām mlakṣaṇīyebhyaḥ
Ablativemlakṣaṇīyāt mlakṣaṇīyābhyām mlakṣaṇīyebhyaḥ
Genitivemlakṣaṇīyasya mlakṣaṇīyayoḥ mlakṣaṇīyānām
Locativemlakṣaṇīye mlakṣaṇīyayoḥ mlakṣaṇīyeṣu

Compound mlakṣaṇīya -

Adverb -mlakṣaṇīyam -mlakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria