सुबन्तावली ?मित्रनन्दना

Roma

स्त्रीएकद्विबहु
प्रथमामित्रनन्दना मित्रनन्दने मित्रनन्दनाः
सम्बोधनम्मित्रनन्दने मित्रनन्दने मित्रनन्दनाः
द्वितीयामित्रनन्दनाम् मित्रनन्दने मित्रनन्दनाः
तृतीयामित्रनन्दनया मित्रनन्दनाभ्याम् मित्रनन्दनाभिः
चतुर्थीमित्रनन्दनायै मित्रनन्दनाभ्याम् मित्रनन्दनाभ्यः
पञ्चमीमित्रनन्दनायाः मित्रनन्दनाभ्याम् मित्रनन्दनाभ्यः
षष्ठीमित्रनन्दनायाः मित्रनन्दनयोः मित्रनन्दनानाम्
सप्तमीमित्रनन्दनायाम् मित्रनन्दनयोः मित्रनन्दनासु

अव्यय ॰मित्रनन्दनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria