सुबन्तावली ?मिथ्योपयोजित

Roma

पुमान्एकद्विबहु
प्रथमामिथ्योपयोजितः मिथ्योपयोजितौ मिथ्योपयोजिताः
सम्बोधनम्मिथ्योपयोजित मिथ्योपयोजितौ मिथ्योपयोजिताः
द्वितीयामिथ्योपयोजितम् मिथ्योपयोजितौ मिथ्योपयोजितान्
तृतीयामिथ्योपयोजितेन मिथ्योपयोजिताभ्याम् मिथ्योपयोजितैः मिथ्योपयोजितेभिः
चतुर्थीमिथ्योपयोजिताय मिथ्योपयोजिताभ्याम् मिथ्योपयोजितेभ्यः
पञ्चमीमिथ्योपयोजितात् मिथ्योपयोजिताभ्याम् मिथ्योपयोजितेभ्यः
षष्ठीमिथ्योपयोजितस्य मिथ्योपयोजितयोः मिथ्योपयोजितानाम्
सप्तमीमिथ्योपयोजिते मिथ्योपयोजितयोः मिथ्योपयोजितेषु

समास मिथ्योपयोजित

अव्यय ॰मिथ्योपयोजितम् ॰मिथ्योपयोजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria