सुबन्तावली ?मिथ्यासाक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्यासाक्षी मिथ्यासाक्षिणौ मिथ्यासाक्षिणः
सम्बोधनम्मिथ्यासाक्षिन् मिथ्यासाक्षिणौ मिथ्यासाक्षिणः
द्वितीयामिथ्यासाक्षिणम् मिथ्यासाक्षिणौ मिथ्यासाक्षिणः
तृतीयामिथ्यासाक्षिणा मिथ्यासाक्षिभ्याम् मिथ्यासाक्षिभिः
चतुर्थीमिथ्यासाक्षिणे मिथ्यासाक्षिभ्याम् मिथ्यासाक्षिभ्यः
पञ्चमीमिथ्यासाक्षिणः मिथ्यासाक्षिभ्याम् मिथ्यासाक्षिभ्यः
षष्ठीमिथ्यासाक्षिणः मिथ्यासाक्षिणोः मिथ्यासाक्षिणाम्
सप्तमीमिथ्यासाक्षिणि मिथ्यासाक्षिणोः मिथ्यासाक्षिषु

समास मिथ्यासाक्षि

अव्यय ॰मिथ्यासाक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria