सुबन्तावली ?मिथ्याक्रोध

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याक्रोधः मिथ्याक्रोधौ मिथ्याक्रोधाः
सम्बोधनम्मिथ्याक्रोध मिथ्याक्रोधौ मिथ्याक्रोधाः
द्वितीयामिथ्याक्रोधम् मिथ्याक्रोधौ मिथ्याक्रोधान्
तृतीयामिथ्याक्रोधेन मिथ्याक्रोधाभ्याम् मिथ्याक्रोधैः मिथ्याक्रोधेभिः
चतुर्थीमिथ्याक्रोधाय मिथ्याक्रोधाभ्याम् मिथ्याक्रोधेभ्यः
पञ्चमीमिथ्याक्रोधात् मिथ्याक्रोधाभ्याम् मिथ्याक्रोधेभ्यः
षष्ठीमिथ्याक्रोधस्य मिथ्याक्रोधयोः मिथ्याक्रोधानाम्
सप्तमीमिथ्याक्रोधे मिथ्याक्रोधयोः मिथ्याक्रोधेषु

समास मिथ्याक्रोध

अव्यय ॰मिथ्याक्रोधम् ॰मिथ्याक्रोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria