सुबन्तावली ?मिथ्याभिशप्त

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभिशप्तः मिथ्याभिशप्तौ मिथ्याभिशप्ताः
सम्बोधनम्मिथ्याभिशप्त मिथ्याभिशप्तौ मिथ्याभिशप्ताः
द्वितीयामिथ्याभिशप्तम् मिथ्याभिशप्तौ मिथ्याभिशप्तान्
तृतीयामिथ्याभिशप्तेन मिथ्याभिशप्ताभ्याम् मिथ्याभिशप्तैः मिथ्याभिशप्तेभिः
चतुर्थीमिथ्याभिशप्ताय मिथ्याभिशप्ताभ्याम् मिथ्याभिशप्तेभ्यः
पञ्चमीमिथ्याभिशप्तात् मिथ्याभिशप्ताभ्याम् मिथ्याभिशप्तेभ्यः
षष्ठीमिथ्याभिशप्तस्य मिथ्याभिशप्तयोः मिथ्याभिशप्तानाम्
सप्तमीमिथ्याभिशप्ते मिथ्याभिशप्तयोः मिथ्याभिशप्तेषु

समास मिथ्याभिशप्त

अव्यय ॰मिथ्याभिशप्तम् ॰मिथ्याभिशप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria