सुबन्तावली ?मिथुनयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमामिथुनयमकम् मिथुनयमके मिथुनयमकानि
सम्बोधनम्मिथुनयमक मिथुनयमके मिथुनयमकानि
द्वितीयामिथुनयमकम् मिथुनयमके मिथुनयमकानि
तृतीयामिथुनयमकेन मिथुनयमकाभ्याम् मिथुनयमकैः
चतुर्थीमिथुनयमकाय मिथुनयमकाभ्याम् मिथुनयमकेभ्यः
पञ्चमीमिथुनयमकात् मिथुनयमकाभ्याम् मिथुनयमकेभ्यः
षष्ठीमिथुनयमकस्य मिथुनयमकयोः मिथुनयमकानाम्
सप्तमीमिथुनयमके मिथुनयमकयोः मिथुनयमकेषु

समास मिथुनयमक

अव्यय ॰मिथुनयमकम् ॰मिथुनयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria