Declension table of ?miṣantī

Deva

FeminineSingularDualPlural
Nominativemiṣantī miṣantyau miṣantyaḥ
Vocativemiṣanti miṣantyau miṣantyaḥ
Accusativemiṣantīm miṣantyau miṣantīḥ
Instrumentalmiṣantyā miṣantībhyām miṣantībhiḥ
Dativemiṣantyai miṣantībhyām miṣantībhyaḥ
Ablativemiṣantyāḥ miṣantībhyām miṣantībhyaḥ
Genitivemiṣantyāḥ miṣantyoḥ miṣantīnām
Locativemiṣantyām miṣantyoḥ miṣantīṣu

Compound miṣanti - miṣantī -

Adverb -miṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria