Declension table of ?mevya

Deva

MasculineSingularDualPlural
Nominativemevyaḥ mevyau mevyāḥ
Vocativemevya mevyau mevyāḥ
Accusativemevyam mevyau mevyān
Instrumentalmevyena mevyābhyām mevyaiḥ mevyebhiḥ
Dativemevyāya mevyābhyām mevyebhyaḥ
Ablativemevyāt mevyābhyām mevyebhyaḥ
Genitivemevyasya mevyayoḥ mevyānām
Locativemevye mevyayoḥ mevyeṣu

Compound mevya -

Adverb -mevyam -mevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria