Declension table of ?meviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemeviṣyamāṇā meviṣyamāṇe meviṣyamāṇāḥ
Vocativemeviṣyamāṇe meviṣyamāṇe meviṣyamāṇāḥ
Accusativemeviṣyamāṇām meviṣyamāṇe meviṣyamāṇāḥ
Instrumentalmeviṣyamāṇayā meviṣyamāṇābhyām meviṣyamāṇābhiḥ
Dativemeviṣyamāṇāyai meviṣyamāṇābhyām meviṣyamāṇābhyaḥ
Ablativemeviṣyamāṇāyāḥ meviṣyamāṇābhyām meviṣyamāṇābhyaḥ
Genitivemeviṣyamāṇāyāḥ meviṣyamāṇayoḥ meviṣyamāṇānām
Locativemeviṣyamāṇāyām meviṣyamāṇayoḥ meviṣyamāṇāsu

Adverb -meviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria