Declension table of ?mettavatī

Deva

FeminineSingularDualPlural
Nominativemettavatī mettavatyau mettavatyaḥ
Vocativemettavati mettavatyau mettavatyaḥ
Accusativemettavatīm mettavatyau mettavatīḥ
Instrumentalmettavatyā mettavatībhyām mettavatībhiḥ
Dativemettavatyai mettavatībhyām mettavatībhyaḥ
Ablativemettavatyāḥ mettavatībhyām mettavatībhyaḥ
Genitivemettavatyāḥ mettavatyoḥ mettavatīnām
Locativemettavatyām mettavatyoḥ mettavatīṣu

Compound mettavati - mettavatī -

Adverb -mettavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria