Declension table of ?mettavat

Deva

MasculineSingularDualPlural
Nominativemettavān mettavantau mettavantaḥ
Vocativemettavan mettavantau mettavantaḥ
Accusativemettavantam mettavantau mettavataḥ
Instrumentalmettavatā mettavadbhyām mettavadbhiḥ
Dativemettavate mettavadbhyām mettavadbhyaḥ
Ablativemettavataḥ mettavadbhyām mettavadbhyaḥ
Genitivemettavataḥ mettavatoḥ mettavatām
Locativemettavati mettavatoḥ mettavatsu

Compound mettavat -

Adverb -mettavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria