Declension table of ?meliṣyat

Deva

MasculineSingularDualPlural
Nominativemeliṣyan meliṣyantau meliṣyantaḥ
Vocativemeliṣyan meliṣyantau meliṣyantaḥ
Accusativemeliṣyantam meliṣyantau meliṣyataḥ
Instrumentalmeliṣyatā meliṣyadbhyām meliṣyadbhiḥ
Dativemeliṣyate meliṣyadbhyām meliṣyadbhyaḥ
Ablativemeliṣyataḥ meliṣyadbhyām meliṣyadbhyaḥ
Genitivemeliṣyataḥ meliṣyatoḥ meliṣyatām
Locativemeliṣyati meliṣyatoḥ meliṣyatsu

Compound meliṣyat -

Adverb -meliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria