सुबन्तावली ?मेघदुन्दुभिराविनी

Roma

स्त्रीएकद्विबहु
प्रथमामेघदुन्दुभिराविनी मेघदुन्दुभिराविन्यौ मेघदुन्दुभिराविन्यः
सम्बोधनम्मेघदुन्दुभिराविनि मेघदुन्दुभिराविन्यौ मेघदुन्दुभिराविन्यः
द्वितीयामेघदुन्दुभिराविनीम् मेघदुन्दुभिराविन्यौ मेघदुन्दुभिराविनीः
तृतीयामेघदुन्दुभिराविन्या मेघदुन्दुभिराविनीभ्याम् मेघदुन्दुभिराविनीभिः
चतुर्थीमेघदुन्दुभिराविन्यै मेघदुन्दुभिराविनीभ्याम् मेघदुन्दुभिराविनीभ्यः
पञ्चमीमेघदुन्दुभिराविन्याः मेघदुन्दुभिराविनीभ्याम् मेघदुन्दुभिराविनीभ्यः
षष्ठीमेघदुन्दुभिराविन्याः मेघदुन्दुभिराविन्योः मेघदुन्दुभिराविनीनाम्
सप्तमीमेघदुन्दुभिराविन्याम् मेघदुन्दुभिराविन्योः मेघदुन्दुभिराविनीषु

समास मेघदुन्दुभिराविनि मेघदुन्दुभिराविनी

अव्यय ॰मेघदुन्दुभिराविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria