सुबन्तावली ?मेघावतता

Roma

स्त्रीएकद्विबहु
प्रथमामेघावतता मेघावतते मेघावतताः
सम्बोधनम्मेघावतते मेघावतते मेघावतताः
द्वितीयामेघावतताम् मेघावतते मेघावतताः
तृतीयामेघावततया मेघावतताभ्याम् मेघावतताभिः
चतुर्थीमेघावततायै मेघावतताभ्याम् मेघावतताभ्यः
पञ्चमीमेघावततायाः मेघावतताभ्याम् मेघावतताभ्यः
षष्ठीमेघावततायाः मेघावततयोः मेघावततानाम्
सप्तमीमेघावततायाम् मेघावततयोः मेघावततासु

अव्यय ॰मेघावततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria