Declension table of ?medat

Deva

NeuterSingularDualPlural
Nominativemedat medantī medatī medanti
Vocativemedat medantī medatī medanti
Accusativemedat medantī medatī medanti
Instrumentalmedatā medadbhyām medadbhiḥ
Dativemedate medadbhyām medadbhyaḥ
Ablativemedataḥ medadbhyām medadbhyaḥ
Genitivemedataḥ medatoḥ medatām
Locativemedati medatoḥ medatsu

Adverb -medatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria