Declension table of ?meṭanīya

Deva

MasculineSingularDualPlural
Nominativemeṭanīyaḥ meṭanīyau meṭanīyāḥ
Vocativemeṭanīya meṭanīyau meṭanīyāḥ
Accusativemeṭanīyam meṭanīyau meṭanīyān
Instrumentalmeṭanīyena meṭanīyābhyām meṭanīyaiḥ meṭanīyebhiḥ
Dativemeṭanīyāya meṭanīyābhyām meṭanīyebhyaḥ
Ablativemeṭanīyāt meṭanīyābhyām meṭanīyebhyaḥ
Genitivemeṭanīyasya meṭanīyayoḥ meṭanīyānām
Locativemeṭanīye meṭanīyayoḥ meṭanīyeṣu

Compound meṭanīya -

Adverb -meṭanīyam -meṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria