सुबन्तावली ?मञ्जुमञ्जीर

Roma

पुमान्एकद्विबहु
प्रथमामञ्जुमञ्जीरः मञ्जुमञ्जीरौ मञ्जुमञ्जीराः
सम्बोधनम्मञ्जुमञ्जीर मञ्जुमञ्जीरौ मञ्जुमञ्जीराः
द्वितीयामञ्जुमञ्जीरम् मञ्जुमञ्जीरौ मञ्जुमञ्जीरान्
तृतीयामञ्जुमञ्जीरेण मञ्जुमञ्जीराभ्याम् मञ्जुमञ्जीरैः मञ्जुमञ्जीरेभिः
चतुर्थीमञ्जुमञ्जीराय मञ्जुमञ्जीराभ्याम् मञ्जुमञ्जीरेभ्यः
पञ्चमीमञ्जुमञ्जीरात् मञ्जुमञ्जीराभ्याम् मञ्जुमञ्जीरेभ्यः
षष्ठीमञ्जुमञ्जीरस्य मञ्जुमञ्जीरयोः मञ्जुमञ्जीराणाम्
सप्तमीमञ्जुमञ्जीरे मञ्जुमञ्जीरयोः मञ्जुमञ्जीरेषु

समास मञ्जुमञ्जीर

अव्यय ॰मञ्जुमञ्जीरम् ॰मञ्जुमञ्जीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria