सुबन्तावली ?मञ्जुगुञ्जत्समीर

Roma

नपुंसकम्एकद्विबहु
प्रथमामञ्जुगुञ्जत्समीरम् मञ्जुगुञ्जत्समीरे मञ्जुगुञ्जत्समीराणि
सम्बोधनम्मञ्जुगुञ्जत्समीर मञ्जुगुञ्जत्समीरे मञ्जुगुञ्जत्समीराणि
द्वितीयामञ्जुगुञ्जत्समीरम् मञ्जुगुञ्जत्समीरे मञ्जुगुञ्जत्समीराणि
तृतीयामञ्जुगुञ्जत्समीरेण मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरैः
चतुर्थीमञ्जुगुञ्जत्समीराय मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरेभ्यः
पञ्चमीमञ्जुगुञ्जत्समीरात् मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरेभ्यः
षष्ठीमञ्जुगुञ्जत्समीरस्य मञ्जुगुञ्जत्समीरयोः मञ्जुगुञ्जत्समीराणाम्
सप्तमीमञ्जुगुञ्जत्समीरे मञ्जुगुञ्जत्समीरयोः मञ्जुगुञ्जत्समीरेषु

समास मञ्जुगुञ्जत्समीर

अव्यय ॰मञ्जुगुञ्जत्समीरम् ॰मञ्जुगुञ्जत्समीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria