सुबन्तावली ?मञ्जुगुञ्जत्समीर

Roma

पुमान्एकद्विबहु
प्रथमामञ्जुगुञ्जत्समीरः मञ्जुगुञ्जत्समीरौ मञ्जुगुञ्जत्समीराः
सम्बोधनम्मञ्जुगुञ्जत्समीर मञ्जुगुञ्जत्समीरौ मञ्जुगुञ्जत्समीराः
द्वितीयामञ्जुगुञ्जत्समीरम् मञ्जुगुञ्जत्समीरौ मञ्जुगुञ्जत्समीरान्
तृतीयामञ्जुगुञ्जत्समीरेण मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरैः मञ्जुगुञ्जत्समीरेभिः
चतुर्थीमञ्जुगुञ्जत्समीराय मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरेभ्यः
पञ्चमीमञ्जुगुञ्जत्समीरात् मञ्जुगुञ्जत्समीराभ्याम् मञ्जुगुञ्जत्समीरेभ्यः
षष्ठीमञ्जुगुञ्जत्समीरस्य मञ्जुगुञ्जत्समीरयोः मञ्जुगुञ्जत्समीराणाम्
सप्तमीमञ्जुगुञ्जत्समीरे मञ्जुगुञ्जत्समीरयोः मञ्जुगुञ्जत्समीरेषु

समास मञ्जुगुञ्जत्समीर

अव्यय ॰मञ्जुगुञ्जत्समीरम् ॰मञ्जुगुञ्जत्समीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria