सुबन्तावली ?मञ्जरीपिञ्जरिता

Roma

स्त्रीएकद्विबहु
प्रथमामञ्जरीपिञ्जरिता मञ्जरीपिञ्जरिते मञ्जरीपिञ्जरिताः
सम्बोधनम्मञ्जरीपिञ्जरिते मञ्जरीपिञ्जरिते मञ्जरीपिञ्जरिताः
द्वितीयामञ्जरीपिञ्जरिताम् मञ्जरीपिञ्जरिते मञ्जरीपिञ्जरिताः
तृतीयामञ्जरीपिञ्जरितया मञ्जरीपिञ्जरिताभ्याम् मञ्जरीपिञ्जरिताभिः
चतुर्थीमञ्जरीपिञ्जरितायै मञ्जरीपिञ्जरिताभ्याम् मञ्जरीपिञ्जरिताभ्यः
पञ्चमीमञ्जरीपिञ्जरितायाः मञ्जरीपिञ्जरिताभ्याम् मञ्जरीपिञ्जरिताभ्यः
षष्ठीमञ्जरीपिञ्जरितायाः मञ्जरीपिञ्जरितयोः मञ्जरीपिञ्जरितानाम्
सप्तमीमञ्जरीपिञ्जरितायाम् मञ्जरीपिञ्जरितयोः मञ्जरीपिञ्जरितासु

अव्यय ॰मञ्जरीपिञ्जरितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria