सुबन्तावली ?मञ्चकगता

Roma

स्त्रीएकद्विबहु
प्रथमामञ्चकगता मञ्चकगते मञ्चकगताः
सम्बोधनम्मञ्चकगते मञ्चकगते मञ्चकगताः
द्वितीयामञ्चकगताम् मञ्चकगते मञ्चकगताः
तृतीयामञ्चकगतया मञ्चकगताभ्याम् मञ्चकगताभिः
चतुर्थीमञ्चकगतायै मञ्चकगताभ्याम् मञ्चकगताभ्यः
पञ्चमीमञ्चकगतायाः मञ्चकगताभ्याम् मञ्चकगताभ्यः
षष्ठीमञ्चकगतायाः मञ्चकगतयोः मञ्चकगतानाम्
सप्तमीमञ्चकगतायाम् मञ्चकगतयोः मञ्चकगतासु

अव्यय ॰मञ्चकगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria