सुबन्तावली ?मञ्चकगत

Roma

पुमान्एकद्विबहु
प्रथमामञ्चकगतः मञ्चकगतौ मञ्चकगताः
सम्बोधनम्मञ्चकगत मञ्चकगतौ मञ्चकगताः
द्वितीयामञ्चकगतम् मञ्चकगतौ मञ्चकगतान्
तृतीयामञ्चकगतेन मञ्चकगताभ्याम् मञ्चकगतैः मञ्चकगतेभिः
चतुर्थीमञ्चकगताय मञ्चकगताभ्याम् मञ्चकगतेभ्यः
पञ्चमीमञ्चकगतात् मञ्चकगताभ्याम् मञ्चकगतेभ्यः
षष्ठीमञ्चकगतस्य मञ्चकगतयोः मञ्चकगतानाम्
सप्तमीमञ्चकगते मञ्चकगतयोः मञ्चकगतेषु

समास मञ्चकगत

अव्यय ॰मञ्चकगतम् ॰मञ्चकगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria