सुबन्तावली ?मत्तेभगमना

Roma

स्त्रीएकद्विबहु
प्रथमामत्तेभगमना मत्तेभगमने मत्तेभगमनाः
सम्बोधनम्मत्तेभगमने मत्तेभगमने मत्तेभगमनाः
द्वितीयामत्तेभगमनाम् मत्तेभगमने मत्तेभगमनाः
तृतीयामत्तेभगमनया मत्तेभगमनाभ्याम् मत्तेभगमनाभिः
चतुर्थीमत्तेभगमनायै मत्तेभगमनाभ्याम् मत्तेभगमनाभ्यः
पञ्चमीमत्तेभगमनायाः मत्तेभगमनाभ्याम् मत्तेभगमनाभ्यः
षष्ठीमत्तेभगमनायाः मत्तेभगमनयोः मत्तेभगमनानाम्
सप्तमीमत्तेभगमनायाम् मत्तेभगमनयोः मत्तेभगमनासु

अव्यय ॰मत्तेभगमनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria