Declension table of ?mathyamāna

Deva

NeuterSingularDualPlural
Nominativemathyamānam mathyamāne mathyamānāni
Vocativemathyamāna mathyamāne mathyamānāni
Accusativemathyamānam mathyamāne mathyamānāni
Instrumentalmathyamānena mathyamānābhyām mathyamānaiḥ
Dativemathyamānāya mathyamānābhyām mathyamānebhyaḥ
Ablativemathyamānāt mathyamānābhyām mathyamānebhyaḥ
Genitivemathyamānasya mathyamānayoḥ mathyamānānām
Locativemathyamāne mathyamānayoḥ mathyamāneṣu

Compound mathyamāna -

Adverb -mathyamānam -mathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria