Declension table of ?marṣiṇī

Deva

FeminineSingularDualPlural
Nominativemarṣiṇī marṣiṇyau marṣiṇyaḥ
Vocativemarṣiṇi marṣiṇyau marṣiṇyaḥ
Accusativemarṣiṇīm marṣiṇyau marṣiṇīḥ
Instrumentalmarṣiṇyā marṣiṇībhyām marṣiṇībhiḥ
Dativemarṣiṇyai marṣiṇībhyām marṣiṇībhyaḥ
Ablativemarṣiṇyāḥ marṣiṇībhyām marṣiṇībhyaḥ
Genitivemarṣiṇyāḥ marṣiṇyoḥ marṣiṇīnām
Locativemarṣiṇyām marṣiṇyoḥ marṣiṇīṣu

Compound marṣiṇi - marṣiṇī -

Adverb -marṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria