Declension table of ?mamlevāna

Deva

NeuterSingularDualPlural
Nominativemamlevānam mamlevāne mamlevānāni
Vocativemamlevāna mamlevāne mamlevānāni
Accusativemamlevānam mamlevāne mamlevānāni
Instrumentalmamlevānena mamlevānābhyām mamlevānaiḥ
Dativemamlevānāya mamlevānābhyām mamlevānebhyaḥ
Ablativemamlevānāt mamlevānābhyām mamlevānebhyaḥ
Genitivemamlevānasya mamlevānayoḥ mamlevānānām
Locativemamlevāne mamlevānayoḥ mamlevāneṣu

Compound mamlevāna -

Adverb -mamlevānam -mamlevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria