Declension table of ?mamlevāna

Deva

MasculineSingularDualPlural
Nominativemamlevānaḥ mamlevānau mamlevānāḥ
Vocativemamlevāna mamlevānau mamlevānāḥ
Accusativemamlevānam mamlevānau mamlevānān
Instrumentalmamlevānena mamlevānābhyām mamlevānaiḥ mamlevānebhiḥ
Dativemamlevānāya mamlevānābhyām mamlevānebhyaḥ
Ablativemamlevānāt mamlevānābhyām mamlevānebhyaḥ
Genitivemamlevānasya mamlevānayoḥ mamlevānānām
Locativemamlevāne mamlevānayoḥ mamlevāneṣu

Compound mamlevāna -

Adverb -mamlevānam -mamlevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria