Declension table of ?mamleṭvas

Deva

MasculineSingularDualPlural
Nominativemamleṭvān mamleṭvāṃsau mamleṭvāṃsaḥ
Vocativemamleṭvan mamleṭvāṃsau mamleṭvāṃsaḥ
Accusativemamleṭvāṃsam mamleṭvāṃsau mamleṭuṣaḥ
Instrumentalmamleṭuṣā mamleṭvadbhyām mamleṭvadbhiḥ
Dativemamleṭuṣe mamleṭvadbhyām mamleṭvadbhyaḥ
Ablativemamleṭuṣaḥ mamleṭvadbhyām mamleṭvadbhyaḥ
Genitivemamleṭuṣaḥ mamleṭuṣoḥ mamleṭuṣām
Locativemamleṭuṣi mamleṭuṣoḥ mamleṭvatsu

Compound mamleṭvat -

Adverb -mamleṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria