Declension table of ?mamleṭuṣī

Deva

FeminineSingularDualPlural
Nominativemamleṭuṣī mamleṭuṣyau mamleṭuṣyaḥ
Vocativemamleṭuṣi mamleṭuṣyau mamleṭuṣyaḥ
Accusativemamleṭuṣīm mamleṭuṣyau mamleṭuṣīḥ
Instrumentalmamleṭuṣyā mamleṭuṣībhyām mamleṭuṣībhiḥ
Dativemamleṭuṣyai mamleṭuṣībhyām mamleṭuṣībhyaḥ
Ablativemamleṭuṣyāḥ mamleṭuṣībhyām mamleṭuṣībhyaḥ
Genitivemamleṭuṣyāḥ mamleṭuṣyoḥ mamleṭuṣīṇām
Locativemamleṭuṣyām mamleṭuṣyoḥ mamleṭuṣīṣu

Compound mamleṭuṣi - mamleṭuṣī -

Adverb -mamleṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria