Declension table of ?mamedvas

Deva

NeuterSingularDualPlural
Nominativemamedvat mameduṣī mamedvāṃsi
Vocativemamedvat mameduṣī mamedvāṃsi
Accusativemamedvat mameduṣī mamedvāṃsi
Instrumentalmameduṣā mamedvadbhyām mamedvadbhiḥ
Dativemameduṣe mamedvadbhyām mamedvadbhyaḥ
Ablativemameduṣaḥ mamedvadbhyām mamedvadbhyaḥ
Genitivemameduṣaḥ mameduṣoḥ mameduṣām
Locativemameduṣi mameduṣoḥ mamedvatsu

Compound mamedvat -

Adverb -mamedvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria