Declension table of ?mamedvas

Deva

MasculineSingularDualPlural
Nominativemamedvān mamedvāṃsau mamedvāṃsaḥ
Vocativemamedvan mamedvāṃsau mamedvāṃsaḥ
Accusativemamedvāṃsam mamedvāṃsau mameduṣaḥ
Instrumentalmameduṣā mamedvadbhyām mamedvadbhiḥ
Dativemameduṣe mamedvadbhyām mamedvadbhyaḥ
Ablativemameduṣaḥ mamedvadbhyām mamedvadbhyaḥ
Genitivemameduṣaḥ mameduṣoḥ mameduṣām
Locativemameduṣi mameduṣoḥ mamedvatsu

Compound mamedvat -

Adverb -mamedvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria