Declension table of ?mameduṣī

Deva

FeminineSingularDualPlural
Nominativemameduṣī mameduṣyau mameduṣyaḥ
Vocativemameduṣi mameduṣyau mameduṣyaḥ
Accusativemameduṣīm mameduṣyau mameduṣīḥ
Instrumentalmameduṣyā mameduṣībhyām mameduṣībhiḥ
Dativemameduṣyai mameduṣībhyām mameduṣībhyaḥ
Ablativemameduṣyāḥ mameduṣībhyām mameduṣībhyaḥ
Genitivemameduṣyāḥ mameduṣyoḥ mameduṣīṇām
Locativemameduṣyām mameduṣyoḥ mameduṣīṣu

Compound mameduṣi - mameduṣī -

Adverb -mameduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria